Declension table of ?sarvabhūtātmamedhas

Deva

MasculineSingularDualPlural
Nominativesarvabhūtātmamedhāḥ sarvabhūtātmamedhasau sarvabhūtātmamedhasaḥ
Vocativesarvabhūtātmamedhaḥ sarvabhūtātmamedhasau sarvabhūtātmamedhasaḥ
Accusativesarvabhūtātmamedhasam sarvabhūtātmamedhasau sarvabhūtātmamedhasaḥ
Instrumentalsarvabhūtātmamedhasā sarvabhūtātmamedhobhyām sarvabhūtātmamedhobhiḥ
Dativesarvabhūtātmamedhase sarvabhūtātmamedhobhyām sarvabhūtātmamedhobhyaḥ
Ablativesarvabhūtātmamedhasaḥ sarvabhūtātmamedhobhyām sarvabhūtātmamedhobhyaḥ
Genitivesarvabhūtātmamedhasaḥ sarvabhūtātmamedhasoḥ sarvabhūtātmamedhasām
Locativesarvabhūtātmamedhasi sarvabhūtātmamedhasoḥ sarvabhūtātmamedhaḥsu

Compound sarvabhūtātmamedhas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria