Declension table of ?sarvabhūtātmakā

Deva

FeminineSingularDualPlural
Nominativesarvabhūtātmakā sarvabhūtātmake sarvabhūtātmakāḥ
Vocativesarvabhūtātmake sarvabhūtātmake sarvabhūtātmakāḥ
Accusativesarvabhūtātmakām sarvabhūtātmake sarvabhūtātmakāḥ
Instrumentalsarvabhūtātmakayā sarvabhūtātmakābhyām sarvabhūtātmakābhiḥ
Dativesarvabhūtātmakāyai sarvabhūtātmakābhyām sarvabhūtātmakābhyaḥ
Ablativesarvabhūtātmakāyāḥ sarvabhūtātmakābhyām sarvabhūtātmakābhyaḥ
Genitivesarvabhūtātmakāyāḥ sarvabhūtātmakayoḥ sarvabhūtātmakānām
Locativesarvabhūtātmakāyām sarvabhūtātmakayoḥ sarvabhūtātmakāsu

Adverb -sarvabhūtātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria