Declension table of ?sarvabhūtātmaka

Deva

NeuterSingularDualPlural
Nominativesarvabhūtātmakam sarvabhūtātmake sarvabhūtātmakāni
Vocativesarvabhūtātmaka sarvabhūtātmake sarvabhūtātmakāni
Accusativesarvabhūtātmakam sarvabhūtātmake sarvabhūtātmakāni
Instrumentalsarvabhūtātmakena sarvabhūtātmakābhyām sarvabhūtātmakaiḥ
Dativesarvabhūtātmakāya sarvabhūtātmakābhyām sarvabhūtātmakebhyaḥ
Ablativesarvabhūtātmakāt sarvabhūtātmakābhyām sarvabhūtātmakebhyaḥ
Genitivesarvabhūtātmakasya sarvabhūtātmakayoḥ sarvabhūtātmakānām
Locativesarvabhūtātmake sarvabhūtātmakayoḥ sarvabhūtātmakeṣu

Compound sarvabhūtātmaka -

Adverb -sarvabhūtātmakam -sarvabhūtātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria