Declension table of sarvabhūtātmabhūtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sarvabhūtātmabhūtaḥ | sarvabhūtātmabhūtau | sarvabhūtātmabhūtāḥ |
Vocative | sarvabhūtātmabhūta | sarvabhūtātmabhūtau | sarvabhūtātmabhūtāḥ |
Accusative | sarvabhūtātmabhūtam | sarvabhūtātmabhūtau | sarvabhūtātmabhūtān |
Instrumental | sarvabhūtātmabhūtena | sarvabhūtātmabhūtābhyām | sarvabhūtātmabhūtaiḥ |
Dative | sarvabhūtātmabhūtāya | sarvabhūtātmabhūtābhyām | sarvabhūtātmabhūtebhyaḥ |
Ablative | sarvabhūtātmabhūtāt | sarvabhūtātmabhūtābhyām | sarvabhūtātmabhūtebhyaḥ |
Genitive | sarvabhūtātmabhūtasya | sarvabhūtātmabhūtayoḥ | sarvabhūtātmabhūtānām |
Locative | sarvabhūtātmabhūte | sarvabhūtātmabhūtayoḥ | sarvabhūtātmabhūteṣu |