Declension table of ?sarvabhūtāntaka

Deva

NeuterSingularDualPlural
Nominativesarvabhūtāntakam sarvabhūtāntake sarvabhūtāntakāni
Vocativesarvabhūtāntaka sarvabhūtāntake sarvabhūtāntakāni
Accusativesarvabhūtāntakam sarvabhūtāntake sarvabhūtāntakāni
Instrumentalsarvabhūtāntakena sarvabhūtāntakābhyām sarvabhūtāntakaiḥ
Dativesarvabhūtāntakāya sarvabhūtāntakābhyām sarvabhūtāntakebhyaḥ
Ablativesarvabhūtāntakāt sarvabhūtāntakābhyām sarvabhūtāntakebhyaḥ
Genitivesarvabhūtāntakasya sarvabhūtāntakayoḥ sarvabhūtāntakānām
Locativesarvabhūtāntake sarvabhūtāntakayoḥ sarvabhūtāntakeṣu

Compound sarvabhūtāntaka -

Adverb -sarvabhūtāntakam -sarvabhūtāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria