Declension table of sarvabhūta

Deva

NeuterSingularDualPlural
Nominativesarvabhūtam sarvabhūte sarvabhūtāni
Vocativesarvabhūta sarvabhūte sarvabhūtāni
Accusativesarvabhūtam sarvabhūte sarvabhūtāni
Instrumentalsarvabhūtena sarvabhūtābhyām sarvabhūtaiḥ
Dativesarvabhūtāya sarvabhūtābhyām sarvabhūtebhyaḥ
Ablativesarvabhūtāt sarvabhūtābhyām sarvabhūtebhyaḥ
Genitivesarvabhūtasya sarvabhūtayoḥ sarvabhūtānām
Locativesarvabhūte sarvabhūtayoḥ sarvabhūteṣu

Compound sarvabhūta -

Adverb -sarvabhūtam -sarvabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria