Declension table of ?sarvabhūmi_ā

Deva

FeminineSingularDualPlural
Nominativesarvabhūmi_ā sarvabhūmi_e sarvabhūmi_āḥ
Vocativesarvabhūmi_e sarvabhūmi_e sarvabhūmi_āḥ
Accusativesarvabhūmi_ām sarvabhūmi_e sarvabhūmi_āḥ
Instrumentalsarvabhūmi_ayā sarvabhūmi_ābhyām sarvabhūmi_ābhiḥ
Dativesarvabhūmi_āyai sarvabhūmi_ābhyām sarvabhūmi_ābhyaḥ
Ablativesarvabhūmi_āyāḥ sarvabhūmi_ābhyām sarvabhūmi_ābhyaḥ
Genitivesarvabhūmi_āyāḥ sarvabhūmi_ayoḥ sarvabhūmi_ānām
Locativesarvabhūmi_āyām sarvabhūmi_ayoḥ sarvabhūmi_āsu

Adverb -sarvabhūmi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria