Declension table of sarvabhūmi

Deva

MasculineSingularDualPlural
Nominativesarvabhūmiḥ sarvabhūmī sarvabhūmayaḥ
Vocativesarvabhūme sarvabhūmī sarvabhūmayaḥ
Accusativesarvabhūmim sarvabhūmī sarvabhūmīn
Instrumentalsarvabhūmiṇā sarvabhūmibhyām sarvabhūmibhiḥ
Dativesarvabhūmaye sarvabhūmibhyām sarvabhūmibhyaḥ
Ablativesarvabhūmeḥ sarvabhūmibhyām sarvabhūmibhyaḥ
Genitivesarvabhūmeḥ sarvabhūmyoḥ sarvabhūmīṇām
Locativesarvabhūmau sarvabhūmyoḥ sarvabhūmiṣu

Compound sarvabhūmi -

Adverb -sarvabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria