Declension table of ?sarvabhujā

Deva

FeminineSingularDualPlural
Nominativesarvabhujā sarvabhuje sarvabhujāḥ
Vocativesarvabhuje sarvabhuje sarvabhujāḥ
Accusativesarvabhujām sarvabhuje sarvabhujāḥ
Instrumentalsarvabhujayā sarvabhujābhyām sarvabhujābhiḥ
Dativesarvabhujāyai sarvabhujābhyām sarvabhujābhyaḥ
Ablativesarvabhujāyāḥ sarvabhujābhyām sarvabhujābhyaḥ
Genitivesarvabhujāyāḥ sarvabhujayoḥ sarvabhujānām
Locativesarvabhujāyām sarvabhujayoḥ sarvabhujāsu

Adverb -sarvabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria