Declension table of ?sarvabhuj

Deva

MasculineSingularDualPlural
Nominativesarvabhuk sarvabhujau sarvabhujaḥ
Vocativesarvabhuk sarvabhujau sarvabhujaḥ
Accusativesarvabhujam sarvabhujau sarvabhujaḥ
Instrumentalsarvabhujā sarvabhugbhyām sarvabhugbhiḥ
Dativesarvabhuje sarvabhugbhyām sarvabhugbhyaḥ
Ablativesarvabhujaḥ sarvabhugbhyām sarvabhugbhyaḥ
Genitivesarvabhujaḥ sarvabhujoḥ sarvabhujām
Locativesarvabhuji sarvabhujoḥ sarvabhukṣu

Compound sarvabhuk -

Adverb -sarvabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria