Declension table of ?sarvabhogya

Deva

MasculineSingularDualPlural
Nominativesarvabhogyaḥ sarvabhogyau sarvabhogyāḥ
Vocativesarvabhogya sarvabhogyau sarvabhogyāḥ
Accusativesarvabhogyam sarvabhogyau sarvabhogyān
Instrumentalsarvabhogyeṇa sarvabhogyābhyām sarvabhogyaiḥ sarvabhogyebhiḥ
Dativesarvabhogyāya sarvabhogyābhyām sarvabhogyebhyaḥ
Ablativesarvabhogyāt sarvabhogyābhyām sarvabhogyebhyaḥ
Genitivesarvabhogyasya sarvabhogyayoḥ sarvabhogyāṇām
Locativesarvabhogye sarvabhogyayoḥ sarvabhogyeṣu

Compound sarvabhogya -

Adverb -sarvabhogyam -sarvabhogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria