Declension table of ?sarvabhogīṇa

Deva

MasculineSingularDualPlural
Nominativesarvabhogīṇaḥ sarvabhogīṇau sarvabhogīṇāḥ
Vocativesarvabhogīṇa sarvabhogīṇau sarvabhogīṇāḥ
Accusativesarvabhogīṇam sarvabhogīṇau sarvabhogīṇān
Instrumentalsarvabhogīṇena sarvabhogīṇābhyām sarvabhogīṇaiḥ sarvabhogīṇebhiḥ
Dativesarvabhogīṇāya sarvabhogīṇābhyām sarvabhogīṇebhyaḥ
Ablativesarvabhogīṇāt sarvabhogīṇābhyām sarvabhogīṇebhyaḥ
Genitivesarvabhogīṇasya sarvabhogīṇayoḥ sarvabhogīṇānām
Locativesarvabhogīṇe sarvabhogīṇayoḥ sarvabhogīṇeṣu

Compound sarvabhogīṇa -

Adverb -sarvabhogīṇam -sarvabhogīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria