Declension table of ?sarvabhayaṅkarā

Deva

FeminineSingularDualPlural
Nominativesarvabhayaṅkarā sarvabhayaṅkare sarvabhayaṅkarāḥ
Vocativesarvabhayaṅkare sarvabhayaṅkare sarvabhayaṅkarāḥ
Accusativesarvabhayaṅkarām sarvabhayaṅkare sarvabhayaṅkarāḥ
Instrumentalsarvabhayaṅkarayā sarvabhayaṅkarābhyām sarvabhayaṅkarābhiḥ
Dativesarvabhayaṅkarāyai sarvabhayaṅkarābhyām sarvabhayaṅkarābhyaḥ
Ablativesarvabhayaṅkarāyāḥ sarvabhayaṅkarābhyām sarvabhayaṅkarābhyaḥ
Genitivesarvabhayaṅkarāyāḥ sarvabhayaṅkarayoḥ sarvabhayaṅkarāṇām
Locativesarvabhayaṅkarāyām sarvabhayaṅkarayoḥ sarvabhayaṅkarāsu

Adverb -sarvabhayaṅkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria