Declension table of ?sarvabhayaṅkara

Deva

NeuterSingularDualPlural
Nominativesarvabhayaṅkaram sarvabhayaṅkare sarvabhayaṅkarāṇi
Vocativesarvabhayaṅkara sarvabhayaṅkare sarvabhayaṅkarāṇi
Accusativesarvabhayaṅkaram sarvabhayaṅkare sarvabhayaṅkarāṇi
Instrumentalsarvabhayaṅkareṇa sarvabhayaṅkarābhyām sarvabhayaṅkaraiḥ
Dativesarvabhayaṅkarāya sarvabhayaṅkarābhyām sarvabhayaṅkarebhyaḥ
Ablativesarvabhayaṅkarāt sarvabhayaṅkarābhyām sarvabhayaṅkarebhyaḥ
Genitivesarvabhayaṅkarasya sarvabhayaṅkarayoḥ sarvabhayaṅkarāṇām
Locativesarvabhayaṅkare sarvabhayaṅkarayoḥ sarvabhayaṅkareṣu

Compound sarvabhayaṅkara -

Adverb -sarvabhayaṅkaram -sarvabhayaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria