Declension table of ?sarvabhakṣya

Deva

NeuterSingularDualPlural
Nominativesarvabhakṣyam sarvabhakṣye sarvabhakṣyāṇi
Vocativesarvabhakṣya sarvabhakṣye sarvabhakṣyāṇi
Accusativesarvabhakṣyam sarvabhakṣye sarvabhakṣyāṇi
Instrumentalsarvabhakṣyeṇa sarvabhakṣyābhyām sarvabhakṣyaiḥ
Dativesarvabhakṣyāya sarvabhakṣyābhyām sarvabhakṣyebhyaḥ
Ablativesarvabhakṣyāt sarvabhakṣyābhyām sarvabhakṣyebhyaḥ
Genitivesarvabhakṣyasya sarvabhakṣyayoḥ sarvabhakṣyāṇām
Locativesarvabhakṣye sarvabhakṣyayoḥ sarvabhakṣyeṣu

Compound sarvabhakṣya -

Adverb -sarvabhakṣyam -sarvabhakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria