Declension table of ?sarvabhakṣya

Deva

MasculineSingularDualPlural
Nominativesarvabhakṣyaḥ sarvabhakṣyau sarvabhakṣyāḥ
Vocativesarvabhakṣya sarvabhakṣyau sarvabhakṣyāḥ
Accusativesarvabhakṣyam sarvabhakṣyau sarvabhakṣyān
Instrumentalsarvabhakṣyeṇa sarvabhakṣyābhyām sarvabhakṣyaiḥ sarvabhakṣyebhiḥ
Dativesarvabhakṣyāya sarvabhakṣyābhyām sarvabhakṣyebhyaḥ
Ablativesarvabhakṣyāt sarvabhakṣyābhyām sarvabhakṣyebhyaḥ
Genitivesarvabhakṣyasya sarvabhakṣyayoḥ sarvabhakṣyāṇām
Locativesarvabhakṣye sarvabhakṣyayoḥ sarvabhakṣyeṣu

Compound sarvabhakṣya -

Adverb -sarvabhakṣyam -sarvabhakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria