Declension table of sarvabhakṣin

Deva

MasculineSingularDualPlural
Nominativesarvabhakṣī sarvabhakṣiṇau sarvabhakṣiṇaḥ
Vocativesarvabhakṣin sarvabhakṣiṇau sarvabhakṣiṇaḥ
Accusativesarvabhakṣiṇam sarvabhakṣiṇau sarvabhakṣiṇaḥ
Instrumentalsarvabhakṣiṇā sarvabhakṣibhyām sarvabhakṣibhiḥ
Dativesarvabhakṣiṇe sarvabhakṣibhyām sarvabhakṣibhyaḥ
Ablativesarvabhakṣiṇaḥ sarvabhakṣibhyām sarvabhakṣibhyaḥ
Genitivesarvabhakṣiṇaḥ sarvabhakṣiṇoḥ sarvabhakṣiṇām
Locativesarvabhakṣiṇi sarvabhakṣiṇoḥ sarvabhakṣiṣu

Compound sarvabhakṣi -

Adverb -sarvabhakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria