Declension table of ?sarvabhakṣatva

Deva

NeuterSingularDualPlural
Nominativesarvabhakṣatvam sarvabhakṣatve sarvabhakṣatvāni
Vocativesarvabhakṣatva sarvabhakṣatve sarvabhakṣatvāni
Accusativesarvabhakṣatvam sarvabhakṣatve sarvabhakṣatvāni
Instrumentalsarvabhakṣatvena sarvabhakṣatvābhyām sarvabhakṣatvaiḥ
Dativesarvabhakṣatvāya sarvabhakṣatvābhyām sarvabhakṣatvebhyaḥ
Ablativesarvabhakṣatvāt sarvabhakṣatvābhyām sarvabhakṣatvebhyaḥ
Genitivesarvabhakṣatvasya sarvabhakṣatvayoḥ sarvabhakṣatvānām
Locativesarvabhakṣatve sarvabhakṣatvayoḥ sarvabhakṣatveṣu

Compound sarvabhakṣatva -

Adverb -sarvabhakṣatvam -sarvabhakṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria