Declension table of ?sarvabhakṣā

Deva

FeminineSingularDualPlural
Nominativesarvabhakṣā sarvabhakṣe sarvabhakṣāḥ
Vocativesarvabhakṣe sarvabhakṣe sarvabhakṣāḥ
Accusativesarvabhakṣām sarvabhakṣe sarvabhakṣāḥ
Instrumentalsarvabhakṣayā sarvabhakṣābhyām sarvabhakṣābhiḥ
Dativesarvabhakṣāyai sarvabhakṣābhyām sarvabhakṣābhyaḥ
Ablativesarvabhakṣāyāḥ sarvabhakṣābhyām sarvabhakṣābhyaḥ
Genitivesarvabhakṣāyāḥ sarvabhakṣayoḥ sarvabhakṣāṇām
Locativesarvabhakṣāyām sarvabhakṣayoḥ sarvabhakṣāsu

Adverb -sarvabhakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria