Declension table of ?sarvabhāvanā

Deva

FeminineSingularDualPlural
Nominativesarvabhāvanā sarvabhāvane sarvabhāvanāḥ
Vocativesarvabhāvane sarvabhāvane sarvabhāvanāḥ
Accusativesarvabhāvanām sarvabhāvane sarvabhāvanāḥ
Instrumentalsarvabhāvanayā sarvabhāvanābhyām sarvabhāvanābhiḥ
Dativesarvabhāvanāyai sarvabhāvanābhyām sarvabhāvanābhyaḥ
Ablativesarvabhāvanāyāḥ sarvabhāvanābhyām sarvabhāvanābhyaḥ
Genitivesarvabhāvanāyāḥ sarvabhāvanayoḥ sarvabhāvanānām
Locativesarvabhāvanāyām sarvabhāvanayoḥ sarvabhāvanāsu

Adverb -sarvabhāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria