Declension table of ?sarvabhāsa

Deva

NeuterSingularDualPlural
Nominativesarvabhāsam sarvabhāse sarvabhāsāni
Vocativesarvabhāsa sarvabhāse sarvabhāsāni
Accusativesarvabhāsam sarvabhāse sarvabhāsāni
Instrumentalsarvabhāsena sarvabhāsābhyām sarvabhāsaiḥ
Dativesarvabhāsāya sarvabhāsābhyām sarvabhāsebhyaḥ
Ablativesarvabhāsāt sarvabhāsābhyām sarvabhāsebhyaḥ
Genitivesarvabhāsasya sarvabhāsayoḥ sarvabhāsānām
Locativesarvabhāse sarvabhāsayoḥ sarvabhāseṣu

Compound sarvabhāsa -

Adverb -sarvabhāsam -sarvabhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria