Declension table of ?sarvabhājā

Deva

FeminineSingularDualPlural
Nominativesarvabhājā sarvabhāje sarvabhājāḥ
Vocativesarvabhāje sarvabhāje sarvabhājāḥ
Accusativesarvabhājām sarvabhāje sarvabhājāḥ
Instrumentalsarvabhājayā sarvabhājābhyām sarvabhājābhiḥ
Dativesarvabhājāyai sarvabhājābhyām sarvabhājābhyaḥ
Ablativesarvabhājāyāḥ sarvabhājābhyām sarvabhājābhyaḥ
Genitivesarvabhājāyāḥ sarvabhājayoḥ sarvabhājānām
Locativesarvabhājāyām sarvabhājayoḥ sarvabhājāsu

Adverb -sarvabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria