Declension table of ?sarvabhāj

Deva

MasculineSingularDualPlural
Nominativesarvabhāk sarvabhājau sarvabhājaḥ
Vocativesarvabhāk sarvabhājau sarvabhājaḥ
Accusativesarvabhājam sarvabhājau sarvabhājaḥ
Instrumentalsarvabhājā sarvabhāgbhyām sarvabhāgbhiḥ
Dativesarvabhāje sarvabhāgbhyām sarvabhāgbhyaḥ
Ablativesarvabhājaḥ sarvabhāgbhyām sarvabhāgbhyaḥ
Genitivesarvabhājaḥ sarvabhājoḥ sarvabhājām
Locativesarvabhāji sarvabhājoḥ sarvabhākṣu

Compound sarvabhāk -

Adverb -sarvabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria