Declension table of ?sarvabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativesarvabhaṭṭaḥ sarvabhaṭṭau sarvabhaṭṭāḥ
Vocativesarvabhaṭṭa sarvabhaṭṭau sarvabhaṭṭāḥ
Accusativesarvabhaṭṭam sarvabhaṭṭau sarvabhaṭṭān
Instrumentalsarvabhaṭṭena sarvabhaṭṭābhyām sarvabhaṭṭaiḥ sarvabhaṭṭebhiḥ
Dativesarvabhaṭṭāya sarvabhaṭṭābhyām sarvabhaṭṭebhyaḥ
Ablativesarvabhaṭṭāt sarvabhaṭṭābhyām sarvabhaṭṭebhyaḥ
Genitivesarvabhaṭṭasya sarvabhaṭṭayoḥ sarvabhaṭṭānām
Locativesarvabhaṭṭe sarvabhaṭṭayoḥ sarvabhaṭṭeṣu

Compound sarvabhaṭṭa -

Adverb -sarvabhaṭṭam -sarvabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria