Declension table of ?sarvāśraya

Deva

NeuterSingularDualPlural
Nominativesarvāśrayam sarvāśraye sarvāśrayāṇi
Vocativesarvāśraya sarvāśraye sarvāśrayāṇi
Accusativesarvāśrayam sarvāśraye sarvāśrayāṇi
Instrumentalsarvāśrayeṇa sarvāśrayābhyām sarvāśrayaiḥ
Dativesarvāśrayāya sarvāśrayābhyām sarvāśrayebhyaḥ
Ablativesarvāśrayāt sarvāśrayābhyām sarvāśrayebhyaḥ
Genitivesarvāśrayasya sarvāśrayayoḥ sarvāśrayāṇām
Locativesarvāśraye sarvāśrayayoḥ sarvāśrayeṣu

Compound sarvāśraya -

Adverb -sarvāśrayam -sarvāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria