Declension table of ?sarvāśraya

Deva

MasculineSingularDualPlural
Nominativesarvāśrayaḥ sarvāśrayau sarvāśrayāḥ
Vocativesarvāśraya sarvāśrayau sarvāśrayāḥ
Accusativesarvāśrayam sarvāśrayau sarvāśrayān
Instrumentalsarvāśrayeṇa sarvāśrayābhyām sarvāśrayaiḥ sarvāśrayebhiḥ
Dativesarvāśrayāya sarvāśrayābhyām sarvāśrayebhyaḥ
Ablativesarvāśrayāt sarvāśrayābhyām sarvāśrayebhyaḥ
Genitivesarvāśrayasya sarvāśrayayoḥ sarvāśrayāṇām
Locativesarvāśraye sarvāśrayayoḥ sarvāśrayeṣu

Compound sarvāśraya -

Adverb -sarvāśrayam -sarvāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria