Declension table of ?sarvāśramiṇī

Deva

FeminineSingularDualPlural
Nominativesarvāśramiṇī sarvāśramiṇyau sarvāśramiṇyaḥ
Vocativesarvāśramiṇi sarvāśramiṇyau sarvāśramiṇyaḥ
Accusativesarvāśramiṇīm sarvāśramiṇyau sarvāśramiṇīḥ
Instrumentalsarvāśramiṇyā sarvāśramiṇībhyām sarvāśramiṇībhiḥ
Dativesarvāśramiṇyai sarvāśramiṇībhyām sarvāśramiṇībhyaḥ
Ablativesarvāśramiṇyāḥ sarvāśramiṇībhyām sarvāśramiṇībhyaḥ
Genitivesarvāśramiṇyāḥ sarvāśramiṇyoḥ sarvāśramiṇīnām
Locativesarvāśramiṇyām sarvāśramiṇyoḥ sarvāśramiṇīṣu

Compound sarvāśramiṇi - sarvāśramiṇī -

Adverb -sarvāśramiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria