Declension table of ?sarvāścaryamayī

Deva

FeminineSingularDualPlural
Nominativesarvāścaryamayī sarvāścaryamayyau sarvāścaryamayyaḥ
Vocativesarvāścaryamayi sarvāścaryamayyau sarvāścaryamayyaḥ
Accusativesarvāścaryamayīm sarvāścaryamayyau sarvāścaryamayīḥ
Instrumentalsarvāścaryamayyā sarvāścaryamayībhyām sarvāścaryamayībhiḥ
Dativesarvāścaryamayyai sarvāścaryamayībhyām sarvāścaryamayībhyaḥ
Ablativesarvāścaryamayyāḥ sarvāścaryamayībhyām sarvāścaryamayībhyaḥ
Genitivesarvāścaryamayyāḥ sarvāścaryamayyoḥ sarvāścaryamayīṇām
Locativesarvāścaryamayyām sarvāścaryamayyoḥ sarvāścaryamayīṣu

Compound sarvāścaryamayi - sarvāścaryamayī -

Adverb -sarvāścaryamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria