Declension table of ?sarvāścaryamaya

Deva

NeuterSingularDualPlural
Nominativesarvāścaryamayam sarvāścaryamaye sarvāścaryamayāṇi
Vocativesarvāścaryamaya sarvāścaryamaye sarvāścaryamayāṇi
Accusativesarvāścaryamayam sarvāścaryamaye sarvāścaryamayāṇi
Instrumentalsarvāścaryamayeṇa sarvāścaryamayābhyām sarvāścaryamayaiḥ
Dativesarvāścaryamayāya sarvāścaryamayābhyām sarvāścaryamayebhyaḥ
Ablativesarvāścaryamayāt sarvāścaryamayābhyām sarvāścaryamayebhyaḥ
Genitivesarvāścaryamayasya sarvāścaryamayayoḥ sarvāścaryamayāṇām
Locativesarvāścaryamaye sarvāścaryamayayoḥ sarvāścaryamayeṣu

Compound sarvāścaryamaya -

Adverb -sarvāścaryamayam -sarvāścaryamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria