Declension table of ?sarvāścaryamaya

Deva

MasculineSingularDualPlural
Nominativesarvāścaryamayaḥ sarvāścaryamayau sarvāścaryamayāḥ
Vocativesarvāścaryamaya sarvāścaryamayau sarvāścaryamayāḥ
Accusativesarvāścaryamayam sarvāścaryamayau sarvāścaryamayān
Instrumentalsarvāścaryamayeṇa sarvāścaryamayābhyām sarvāścaryamayaiḥ sarvāścaryamayebhiḥ
Dativesarvāścaryamayāya sarvāścaryamayābhyām sarvāścaryamayebhyaḥ
Ablativesarvāścaryamayāt sarvāścaryamayābhyām sarvāścaryamayebhyaḥ
Genitivesarvāścaryamayasya sarvāścaryamayayoḥ sarvāścaryamayāṇām
Locativesarvāścaryamaye sarvāścaryamayayoḥ sarvāścaryamayeṣu

Compound sarvāścaryamaya -

Adverb -sarvāścaryamayam -sarvāścaryamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria