Declension table of ?sarvāśaya

Deva

MasculineSingularDualPlural
Nominativesarvāśayaḥ sarvāśayau sarvāśayāḥ
Vocativesarvāśaya sarvāśayau sarvāśayāḥ
Accusativesarvāśayam sarvāśayau sarvāśayān
Instrumentalsarvāśayena sarvāśayābhyām sarvāśayaiḥ sarvāśayebhiḥ
Dativesarvāśayāya sarvāśayābhyām sarvāśayebhyaḥ
Ablativesarvāśayāt sarvāśayābhyām sarvāśayebhyaḥ
Genitivesarvāśayasya sarvāśayayoḥ sarvāśayānām
Locativesarvāśaye sarvāśayayoḥ sarvāśayeṣu

Compound sarvāśaya -

Adverb -sarvāśayam -sarvāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria