Declension table of ?sarvāyutva

Deva

NeuterSingularDualPlural
Nominativesarvāyutvam sarvāyutve sarvāyutvāni
Vocativesarvāyutva sarvāyutve sarvāyutvāni
Accusativesarvāyutvam sarvāyutve sarvāyutvāni
Instrumentalsarvāyutvena sarvāyutvābhyām sarvāyutvaiḥ
Dativesarvāyutvāya sarvāyutvābhyām sarvāyutvebhyaḥ
Ablativesarvāyutvāt sarvāyutvābhyām sarvāyutvebhyaḥ
Genitivesarvāyutvasya sarvāyutvayoḥ sarvāyutvānām
Locativesarvāyutve sarvāyutvayoḥ sarvāyutveṣu

Compound sarvāyutva -

Adverb -sarvāyutvam -sarvāyutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria