Declension table of ?sarvāyudhopetā

Deva

FeminineSingularDualPlural
Nominativesarvāyudhopetā sarvāyudhopete sarvāyudhopetāḥ
Vocativesarvāyudhopete sarvāyudhopete sarvāyudhopetāḥ
Accusativesarvāyudhopetām sarvāyudhopete sarvāyudhopetāḥ
Instrumentalsarvāyudhopetayā sarvāyudhopetābhyām sarvāyudhopetābhiḥ
Dativesarvāyudhopetāyai sarvāyudhopetābhyām sarvāyudhopetābhyaḥ
Ablativesarvāyudhopetāyāḥ sarvāyudhopetābhyām sarvāyudhopetābhyaḥ
Genitivesarvāyudhopetāyāḥ sarvāyudhopetayoḥ sarvāyudhopetānām
Locativesarvāyudhopetāyām sarvāyudhopetayoḥ sarvāyudhopetāsu

Adverb -sarvāyudhopetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria