Declension table of ?sarvāyudha

Deva

MasculineSingularDualPlural
Nominativesarvāyudhaḥ sarvāyudhau sarvāyudhāḥ
Vocativesarvāyudha sarvāyudhau sarvāyudhāḥ
Accusativesarvāyudham sarvāyudhau sarvāyudhān
Instrumentalsarvāyudhena sarvāyudhābhyām sarvāyudhaiḥ sarvāyudhebhiḥ
Dativesarvāyudhāya sarvāyudhābhyām sarvāyudhebhyaḥ
Ablativesarvāyudhāt sarvāyudhābhyām sarvāyudhebhyaḥ
Genitivesarvāyudhasya sarvāyudhayoḥ sarvāyudhānām
Locativesarvāyudhe sarvāyudhayoḥ sarvāyudheṣu

Compound sarvāyudha -

Adverb -sarvāyudham -sarvāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria