Declension table of ?sarvāyuṣa

Deva

NeuterSingularDualPlural
Nominativesarvāyuṣam sarvāyuṣe sarvāyuṣāṇi
Vocativesarvāyuṣa sarvāyuṣe sarvāyuṣāṇi
Accusativesarvāyuṣam sarvāyuṣe sarvāyuṣāṇi
Instrumentalsarvāyuṣeṇa sarvāyuṣābhyām sarvāyuṣaiḥ
Dativesarvāyuṣāya sarvāyuṣābhyām sarvāyuṣebhyaḥ
Ablativesarvāyuṣāt sarvāyuṣābhyām sarvāyuṣebhyaḥ
Genitivesarvāyuṣasya sarvāyuṣayoḥ sarvāyuṣāṇām
Locativesarvāyuṣe sarvāyuṣayoḥ sarvāyuṣeṣu

Compound sarvāyuṣa -

Adverb -sarvāyuṣam -sarvāyuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria