Declension table of ?sarvāyu

Deva

NeuterSingularDualPlural
Nominativesarvāyu sarvāyuṇī sarvāyūṇi
Vocativesarvāyu sarvāyuṇī sarvāyūṇi
Accusativesarvāyu sarvāyuṇī sarvāyūṇi
Instrumentalsarvāyuṇā sarvāyubhyām sarvāyubhiḥ
Dativesarvāyuṇe sarvāyubhyām sarvāyubhyaḥ
Ablativesarvāyuṇaḥ sarvāyubhyām sarvāyubhyaḥ
Genitivesarvāyuṇaḥ sarvāyuṇoḥ sarvāyūṇām
Locativesarvāyuṇi sarvāyuṇoḥ sarvāyuṣu

Compound sarvāyu -

Adverb -sarvāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria