Declension table of ?sarvāyasa

Deva

MasculineSingularDualPlural
Nominativesarvāyasaḥ sarvāyasau sarvāyasāḥ
Vocativesarvāyasa sarvāyasau sarvāyasāḥ
Accusativesarvāyasam sarvāyasau sarvāyasān
Instrumentalsarvāyasena sarvāyasābhyām sarvāyasaiḥ sarvāyasebhiḥ
Dativesarvāyasāya sarvāyasābhyām sarvāyasebhyaḥ
Ablativesarvāyasāt sarvāyasābhyām sarvāyasebhyaḥ
Genitivesarvāyasasya sarvāyasayoḥ sarvāyasānām
Locativesarvāyase sarvāyasayoḥ sarvāyaseṣu

Compound sarvāyasa -

Adverb -sarvāyasam -sarvāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria