Declension table of ?sarvāvat

Deva

MasculineSingularDualPlural
Nominativesarvāvān sarvāvantau sarvāvantaḥ
Vocativesarvāvan sarvāvantau sarvāvantaḥ
Accusativesarvāvantam sarvāvantau sarvāvataḥ
Instrumentalsarvāvatā sarvāvadbhyām sarvāvadbhiḥ
Dativesarvāvate sarvāvadbhyām sarvāvadbhyaḥ
Ablativesarvāvataḥ sarvāvadbhyām sarvāvadbhyaḥ
Genitivesarvāvataḥ sarvāvatoḥ sarvāvatām
Locativesarvāvati sarvāvatoḥ sarvāvatsu

Compound sarvāvat -

Adverb -sarvāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria