Declension table of ?sarvāvāsinī

Deva

FeminineSingularDualPlural
Nominativesarvāvāsinī sarvāvāsinyau sarvāvāsinyaḥ
Vocativesarvāvāsini sarvāvāsinyau sarvāvāsinyaḥ
Accusativesarvāvāsinīm sarvāvāsinyau sarvāvāsinīḥ
Instrumentalsarvāvāsinyā sarvāvāsinībhyām sarvāvāsinībhiḥ
Dativesarvāvāsinyai sarvāvāsinībhyām sarvāvāsinībhyaḥ
Ablativesarvāvāsinyāḥ sarvāvāsinībhyām sarvāvāsinībhyaḥ
Genitivesarvāvāsinyāḥ sarvāvāsinyoḥ sarvāvāsinīnām
Locativesarvāvāsinyām sarvāvāsinyoḥ sarvāvāsinīṣu

Compound sarvāvāsini - sarvāvāsinī -

Adverb -sarvāvāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria