Declension table of ?sarvāvāsa

Deva

NeuterSingularDualPlural
Nominativesarvāvāsam sarvāvāse sarvāvāsāni
Vocativesarvāvāsa sarvāvāse sarvāvāsāni
Accusativesarvāvāsam sarvāvāse sarvāvāsāni
Instrumentalsarvāvāsena sarvāvāsābhyām sarvāvāsaiḥ
Dativesarvāvāsāya sarvāvāsābhyām sarvāvāsebhyaḥ
Ablativesarvāvāsāt sarvāvāsābhyām sarvāvāsebhyaḥ
Genitivesarvāvāsasya sarvāvāsayoḥ sarvāvāsānām
Locativesarvāvāse sarvāvāsayoḥ sarvāvāseṣu

Compound sarvāvāsa -

Adverb -sarvāvāsam -sarvāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria