Declension table of ?sarvāvāsa

Deva

MasculineSingularDualPlural
Nominativesarvāvāsaḥ sarvāvāsau sarvāvāsāḥ
Vocativesarvāvāsa sarvāvāsau sarvāvāsāḥ
Accusativesarvāvāsam sarvāvāsau sarvāvāsān
Instrumentalsarvāvāsena sarvāvāsābhyām sarvāvāsaiḥ sarvāvāsebhiḥ
Dativesarvāvāsāya sarvāvāsābhyām sarvāvāsebhyaḥ
Ablativesarvāvāsāt sarvāvāsābhyām sarvāvāsebhyaḥ
Genitivesarvāvāsasya sarvāvāsayoḥ sarvāvāsānām
Locativesarvāvāse sarvāvāsayoḥ sarvāvāseṣu

Compound sarvāvāsa -

Adverb -sarvāvāsam -sarvāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria