Declension table of ?sarvāvṛddha

Deva

MasculineSingularDualPlural
Nominativesarvāvṛddhaḥ sarvāvṛddhau sarvāvṛddhāḥ
Vocativesarvāvṛddha sarvāvṛddhau sarvāvṛddhāḥ
Accusativesarvāvṛddham sarvāvṛddhau sarvāvṛddhān
Instrumentalsarvāvṛddhena sarvāvṛddhābhyām sarvāvṛddhaiḥ sarvāvṛddhebhiḥ
Dativesarvāvṛddhāya sarvāvṛddhābhyām sarvāvṛddhebhyaḥ
Ablativesarvāvṛddhāt sarvāvṛddhābhyām sarvāvṛddhebhyaḥ
Genitivesarvāvṛddhasya sarvāvṛddhayoḥ sarvāvṛddhānām
Locativesarvāvṛddhe sarvāvṛddhayoḥ sarvāvṛddheṣu

Compound sarvāvṛddha -

Adverb -sarvāvṛddham -sarvāvṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria