Declension table of ?sarvātodyaparigraha

Deva

MasculineSingularDualPlural
Nominativesarvātodyaparigrahaḥ sarvātodyaparigrahau sarvātodyaparigrahāḥ
Vocativesarvātodyaparigraha sarvātodyaparigrahau sarvātodyaparigrahāḥ
Accusativesarvātodyaparigraham sarvātodyaparigrahau sarvātodyaparigrahān
Instrumentalsarvātodyaparigraheṇa sarvātodyaparigrahābhyām sarvātodyaparigrahaiḥ sarvātodyaparigrahebhiḥ
Dativesarvātodyaparigrahāya sarvātodyaparigrahābhyām sarvātodyaparigrahebhyaḥ
Ablativesarvātodyaparigrahāt sarvātodyaparigrahābhyām sarvātodyaparigrahebhyaḥ
Genitivesarvātodyaparigrahasya sarvātodyaparigrahayoḥ sarvātodyaparigrahāṇām
Locativesarvātodyaparigrahe sarvātodyaparigrahayoḥ sarvātodyaparigraheṣu

Compound sarvātodyaparigraha -

Adverb -sarvātodyaparigraham -sarvātodyaparigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria