Declension table of ?sarvātmatva

Deva

NeuterSingularDualPlural
Nominativesarvātmatvam sarvātmatve sarvātmatvāni
Vocativesarvātmatva sarvātmatve sarvātmatvāni
Accusativesarvātmatvam sarvātmatve sarvātmatvāni
Instrumentalsarvātmatvena sarvātmatvābhyām sarvātmatvaiḥ
Dativesarvātmatvāya sarvātmatvābhyām sarvātmatvebhyaḥ
Ablativesarvātmatvāt sarvātmatvābhyām sarvātmatvebhyaḥ
Genitivesarvātmatvasya sarvātmatvayoḥ sarvātmatvānām
Locativesarvātmatve sarvātmatvayoḥ sarvātmatveṣu

Compound sarvātmatva -

Adverb -sarvātmatvam -sarvātmatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria