Declension table of sarvātman

Deva

NeuterSingularDualPlural
Nominativesarvātma sarvātmanī sarvātmāni
Vocativesarvātman sarvātma sarvātmanī sarvātmāni
Accusativesarvātma sarvātmanī sarvātmāni
Instrumentalsarvātmanā sarvātmabhyām sarvātmabhiḥ
Dativesarvātmane sarvātmabhyām sarvātmabhyaḥ
Ablativesarvātmanaḥ sarvātmabhyām sarvātmabhyaḥ
Genitivesarvātmanaḥ sarvātmanoḥ sarvātmanām
Locativesarvātmani sarvātmanoḥ sarvātmasu

Compound sarvātma -

Adverb -sarvātma -sarvātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria