Declension table of sarvātmakatva

Deva

NeuterSingularDualPlural
Nominativesarvātmakatvam sarvātmakatve sarvātmakatvāni
Vocativesarvātmakatva sarvātmakatve sarvātmakatvāni
Accusativesarvātmakatvam sarvātmakatve sarvātmakatvāni
Instrumentalsarvātmakatvena sarvātmakatvābhyām sarvātmakatvaiḥ
Dativesarvātmakatvāya sarvātmakatvābhyām sarvātmakatvebhyaḥ
Ablativesarvātmakatvāt sarvātmakatvābhyām sarvātmakatvebhyaḥ
Genitivesarvātmakatvasya sarvātmakatvayoḥ sarvātmakatvānām
Locativesarvātmakatve sarvātmakatvayoḥ sarvātmakatveṣu

Compound sarvātmakatva -

Adverb -sarvātmakatvam -sarvātmakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria