Declension table of ?sarvātmakā

Deva

FeminineSingularDualPlural
Nominativesarvātmakā sarvātmake sarvātmakāḥ
Vocativesarvātmake sarvātmake sarvātmakāḥ
Accusativesarvātmakām sarvātmake sarvātmakāḥ
Instrumentalsarvātmakayā sarvātmakābhyām sarvātmakābhiḥ
Dativesarvātmakāyai sarvātmakābhyām sarvātmakābhyaḥ
Ablativesarvātmakāyāḥ sarvātmakābhyām sarvātmakābhyaḥ
Genitivesarvātmakāyāḥ sarvātmakayoḥ sarvātmakānām
Locativesarvātmakāyām sarvātmakayoḥ sarvātmakāsu

Adverb -sarvātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria