Declension table of ?sarvātmadṛśā

Deva

FeminineSingularDualPlural
Nominativesarvātmadṛśā sarvātmadṛśe sarvātmadṛśāḥ
Vocativesarvātmadṛśe sarvātmadṛśe sarvātmadṛśāḥ
Accusativesarvātmadṛśām sarvātmadṛśe sarvātmadṛśāḥ
Instrumentalsarvātmadṛśayā sarvātmadṛśābhyām sarvātmadṛśābhiḥ
Dativesarvātmadṛśāyai sarvātmadṛśābhyām sarvātmadṛśābhyaḥ
Ablativesarvātmadṛśāyāḥ sarvātmadṛśābhyām sarvātmadṛśābhyaḥ
Genitivesarvātmadṛśāyāḥ sarvātmadṛśayoḥ sarvātmadṛśānām
Locativesarvātmadṛśāyām sarvātmadṛśayoḥ sarvātmadṛśāsu

Adverb -sarvātmadṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria