Declension table of ?sarvātmadṛś

Deva

MasculineSingularDualPlural
Nominativesarvātmadṛk sarvātmadṛśau sarvātmadṛśaḥ
Vocativesarvātmadṛk sarvātmadṛśau sarvātmadṛśaḥ
Accusativesarvātmadṛśam sarvātmadṛśau sarvātmadṛśaḥ
Instrumentalsarvātmadṛśā sarvātmadṛgbhyām sarvātmadṛgbhiḥ
Dativesarvātmadṛśe sarvātmadṛgbhyām sarvātmadṛgbhyaḥ
Ablativesarvātmadṛśaḥ sarvātmadṛgbhyām sarvātmadṛgbhyaḥ
Genitivesarvātmadṛśaḥ sarvātmadṛśoḥ sarvātmadṛśām
Locativesarvātmadṛśi sarvātmadṛśoḥ sarvātmadṛkṣu

Compound sarvātmadṛk -

Adverb -sarvātmadṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria