Declension table of ?sarvātiśāyinī

Deva

FeminineSingularDualPlural
Nominativesarvātiśāyinī sarvātiśāyinyau sarvātiśāyinyaḥ
Vocativesarvātiśāyini sarvātiśāyinyau sarvātiśāyinyaḥ
Accusativesarvātiśāyinīm sarvātiśāyinyau sarvātiśāyinīḥ
Instrumentalsarvātiśāyinyā sarvātiśāyinībhyām sarvātiśāyinībhiḥ
Dativesarvātiśāyinyai sarvātiśāyinībhyām sarvātiśāyinībhyaḥ
Ablativesarvātiśāyinyāḥ sarvātiśāyinībhyām sarvātiśāyinībhyaḥ
Genitivesarvātiśāyinyāḥ sarvātiśāyinyoḥ sarvātiśāyinīnām
Locativesarvātiśāyinyām sarvātiśāyinyoḥ sarvātiśāyinīṣu

Compound sarvātiśāyini - sarvātiśāyinī -

Adverb -sarvātiśāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria